bhairav kavach for Dummies

Wiki Article



दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।

त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ ३॥

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।

आपका ईमेल पता प्रकाशित नहीं किया check here जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

Your browser isn’t supported any longer. Update it to get the best YouTube knowledge and our latest capabilities. Learn more

Report this wiki page